Book 1 Ādiparvan (4-10)

03.05.2014 09:08

Book 1 Chapter 4 
1 lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike satre ṛṣe 
2 paurāṇikaḥ purāṇe kṛtaśramaḥ sa tān kṛtāñjalir uvāca
kiṃ bhavantaḥ śrotum icchanti
kim ahaṃ bruvāṇīti 
3 tam ṛṣaya ūcuḥ
paramaṃ lomaharṣaṇe prakṣyāmas tvāṃ vakṣyasi ca naḥ śuśrūṣatāṃ kathāyogam
tad bhagavāṃs tu tāvac chaunako 'gniśaraṇam adhyāste 
4 yo 'sau divyāḥ kathā veda devatāsurasaṃkathāḥ
manuṣyoragagandharvakathā veda ca sarvaśaḥ 
5 sa cāpy asmin makhe saute vidvān kulapatir dvijaḥ
dakṣo dhṛtavrato dhīmāñ śāstre cāraṇyake guruḥ 
6 satyavādī śamaparas tapasvī niyatavrataḥ
sarveṣām eva no mānyaḥ sa tāvat pratipālyatām 
7 tasminn adhyāsati gurāv āsanaṃ paramārcitam
tato vakṣyasi yat tvāṃ sa prakṣyati dvijasattamaḥ 
8 sūta uvāca 
8 evam astu gurau tasminn upaviṣṭe mahātmani
tena pṛṣṭaḥ kathāḥ puṇyā vakṣyāmi vividhāśrayāḥ 
9 so 'tha viprarṣabhaḥ kāryaṃ kṛtvā sarvaṃ yathākramam
devān vāgbhiḥ pitṝn adbhis tarpayitvājagāma ha 
10 yatra brahmarṣayaḥ siddhās ta āsīnā yatavratāḥ
yajñāyatanam āśritya sūtaputrapuraḥsarāḥ 
11 ṛtvikṣv atha sadasyeṣu sa vai gṛhapatis tataḥ
upaviṣṭeṣūpaviṣṭaḥ śaunako 'thābravīd idam 

 

Book 1 Chapter 5 
1 śaunaka uvāca 
1 purāṇam akhilaṃ tāta pitā te 'dhītavān purā
kaccit tvam api tat sarvam adhīṣe lomaharṣaṇe 
2 purāṇe hi kathā divyā ādivaṃśāś ca dhīmatām
kathyante tāḥ purāsmābhiḥ śrutāḥ pūrvaṃ pitus tava 
3 tatra vaṃśam ahaṃ pūrvaṃ śrotum icchāmi bhārgavam
kathayasva kathām etāṃ kalyāḥ sma śravaṇe tava 
4 sūta uvāca 
4 yad adhītaṃ purā samyag dvijaśreṣṭha mahātmabhiḥ
vaiśaṃpāyanaviprādyais taiś cāpi kathitaṃ purā 
5 yad adhītaṃ ca pitrā me samyak caiva tato mayā
tat tāvac chṛṇu yo devaiḥ sendraiḥ sāgnimarudgaṇaiḥ
pūjitaḥ pravaro vaṃśo bhṛgūṇāṃ bhṛgunandana 
6 imaṃ vaṃśam ahaṃ brahman bhārgavaṃ te mahāmune
nigadāmi kathāyuktaṃ purāṇāśrayasaṃyutam 
7 bhṛgoḥ sudayitaḥ putraś cyavano nāma bhārgavaḥ
cyavanasyāpi dāyādaḥ pramatir nāma dhārmikaḥ
pramater apy abhūt putro ghṛtācyāṃ rurur ity uta 
8 ruror api suto jajñe śunako vedapāragaḥ
pramadvarāyāṃ dharmātmā tava pūrvapitāmahāt 
9 tapasvī ca yaśasvī ca śrutavān brahmavittamaḥ
dharmiṣṭhaḥ satyavādī ca niyato niyatendriyaḥ 
10 śaunaka uvāca 
10 sūtaputra yathā tasya bhārgavasya mahātmanaḥ
cyavanatvaṃ parikhyātaṃ tan mamācakṣva pṛcchataḥ 
11 sūta uvāca 
11 bhṛgoḥ sudayitā bhāryā pulomety abhiviśrutā
tasyāṃ garbhaḥ samabhavad bhṛgor vīryasamudbhavaḥ 
12 tasmin garbhe saṃbhṛte 'tha pulomāyāṃ bhṛgūdvaha
samaye samaśīlinyāṃ dharmapatnyāṃ yaśasvinaḥ 
13 abhiṣekāya niṣkrānte bhṛgau dharmabhṛtāṃ vare
āśramaṃ tasya rakṣo 'tha pulomābhyājagāma ha 
14 taṃ praviśyāśramaṃ dṛṣṭvā bhṛgor bhāryām aninditām
hṛcchayena samāviṣṭo vicetāḥ samapadyata 
15 abhyāgataṃ tu tad rakṣaḥ pulomā cārudarśanā
nyamantrayata vanyena phalamūlādinā tadā 
16 tāṃ tu rakṣas tato brahman hṛcchayenābhipīḍitam
dṛṣṭvā hṛṣṭam abhūt tatra jihīrṣus tām aninditām 
17 athāgniśaraṇe 'paśyaj jvalitaṃ jātavedasam
tam apṛcchat tato rakṣaḥ pāvakaṃ jvalitaṃ tadā 
18 śaṃsa me kasya bhāryeyam agne pṛṣṭa ṛtena vai
satyas tvam asi satyaṃ me vada pāvaka pṛcchate 
19 mayā hīyaṃ pūrvavṛtā bhāryārthe varavarṇinī
paścāt tv imāṃ pitā prādād bhṛgave 'nṛtakāriṇe 
20 seyaṃ yadi varārohā bhṛgor bhāryā rahogatā
tathā satyaṃ samākhyāhi jihīrṣāmy āśramād imām 
21 manyur hi hṛdayaṃ me 'dya pradahann iva tiṣṭhati
matpurvabhāryāṃ yad imāṃ bhṛguḥ prāpa sumadhyamām 
22 tad rakṣa evam āmantrya jvalitaṃ jātavedasam
śaṅkamāno bhṛgor bhāryāṃ punaḥ punar apṛcchata 
23 tvam agne sarvabhūtānām antaś carasi nityadā
sākṣivat puṇyapāpeṣu satyaṃ brūhi kave vacaḥ 
24 matpūrvabhāryāpahṛtā bhṛguṇānṛtakāriṇā
seyaṃ yadi tathā me tvaṃ satyam ākhyātum arhasi 
25 śrutvā tvatto bhṛgor bhāryāṃ hariṣyāmy aham āśramāt
jātavedaḥ paśyatas te vada satyāṃ giraṃ mama 
26 tasya tad vacanaṃ śrutvā saptārcir duḥkhito bhṛśam
bhīto 'nṛtāc ca śāpāc ca bhṛgor ity abravīc chanaiḥ 

 

Book 1 Chapter 6 
1 sūta uvāca 
1 agner atha vacaḥ śrutvā tad rakṣaḥ prajahāra tām
brahman varāharūpeṇa manomārutaraṃhasā 
2 tataḥ sa garbho nivasan kukṣau bhṛgukulodvaha
roṣān mātuś cyutaḥ kukṣeś cyavanas tena so 'bhavat 
3 taṃ dṛṣṭvā mātur udarāc cyutam ādityavarcasam
tad rakṣo bhasmasād bhūtaṃ papāta parimucya tām 
4 sā tam ādāya suśroṇī sasāra bhṛgunandanam
cyavanaṃ bhārgavaṃ brahman pulomā duḥkhamūrcchitā 
5 tāṃ dadarśa svayaṃ brahmā sarvalokapitāmahaḥ
rudatīṃ bāṣpapūrṇākṣīṃ bhṛgor bhāryām aninditām
sāntvayām āsa bhagavān vadhūṃ brahmā pitāmahaḥ 
6 aśrubindūdbhavā tasyāḥ prāvartata mahānadī
anuvartatī sṛtiṃ tasyā bhṛgoḥ patnyā yaśasvinaḥ 
7 tasyā mārgaṃ sṛtavatīṃ dṛṣṭvā tu saritaṃ tadā
nāma tasyās tadā nadyāś cakre lokapitāmahaḥ
vadhūsareti bhagavāṃś cyavanasyāśramaṃ prati 
8 sa evaṃ cyavano jajñe bhṛgoḥ putraḥ pratāpavān
taṃ dadarśa pitā tatra cyavanaṃ tāṃ ca bhāminīm 
9 sa pulomāṃ tato bhāryāṃ papraccha kupito bhṛguḥ
kenāsi rakṣase tasmai kathiteha jihīrṣave
na hi tvāṃ veda tad rakṣo madbhāryāṃ cāruhāsinīm 
10 tat tvam ākhyāhi taṃ hy adya śaptum icchāmy ahaṃ ruṣā
bibheti ko na śāpān me kasya cāyaṃ vyatikramaḥ 
11 pulomovāca 
11 agninā bhagavaṃs tasmai rakṣase 'haṃ niveditā
tato mām anayad rakṣaḥ krośantīṃ kurarīm iva 
12 sāhaṃ tava sutasyāsya tejasā parimokṣitā
bhasmībhūtaṃ ca tad rakṣo mām utsṛjya papāta vai 
13 sūta uvāca 
13 iti śrutvā pulomāyā bhṛguḥ paramamanyumān
śaśāpāgnim abhikruddhaḥ sarvabhakṣo bhaviṣyasi 

 

Book 1 Chapter 7 
1 sūta uvāca 
1 śaptas tu bhṛguṇā vahniḥ kruddho vākyam athābravīt
kim idaṃ sāhasaṃ brahman kṛtavān asi sāṃpratam 
2 dharme prayatamānasya satyaṃ ca vadataḥ samam
pṛṣṭo yad abruvaṃ satyaṃ vyabhicāro 'tra ko mama 
3 pṛṣṭo hi sākṣī yaḥ sākṣyaṃ jānamāno 'nyathā vadet
sa pūrvān ātmanaḥ sapta kule hanyāt tathā parān 
4 yaś ca kāryārthatattvajño jānamāno na bhāṣate
so 'pi tenaiva pāpena lipyate nātra saṃśayaḥ 
5 śakto 'ham api śaptuṃ tvāṃ mānyās tu brāhmaṇā mama
jānato 'pi ca te vyaktaṃ kathayiṣye nibodha tat 
6 yogena bahudhātmānaṃ kṛtvā tiṣṭhāmi mūrtiṣu
agnihotreṣu satreṣu kriyāsv atha makheṣu ca 
7 vedoktena vidhānena mayi yad dhūyate haviḥ
devatāḥ pitaraś caiva tena tṛptā bhavanti vai 
8 āpo devagaṇāḥ sarve āpaḥ pitṛgaṇās tathā
darśaś ca paurṇamāsaś ca devānāṃ pitṛbhiḥ saha 
9 devatāḥ pitaras tasmāt pitaraś cāpi devatāḥ
ekībhūtāś ca pūjyante pṛthaktvena ca parvasu 
10 devatāḥ pitaraś caiva juhvate mayi yat sadā
tridaśānāṃ pitṝṇāṃ ca mukham evam ahaṃ smṛtaḥ 
11 amāvāsyāṃ ca pitaraḥ paurṇamāsyāṃ ca devatāḥ
manmukhenaiva hūyante bhuñjate ca hutaṃ haviḥ
sarvabhakṣaḥ kathaṃ teṣāṃ bhaviṣyāmi mukhaṃ tv aham 
12 cintayitvā tato vahniś cakre saṃhāram ātmanaḥ
dvijānām agnihotreṣu yajñasatrakriyāsu ca 
13 niroṃkāravaṣaṭkārāḥ svadhāsvāhāvivarjitāḥ
vināgninā prajāḥ sarvās tata āsan suduḥkhitāḥ 
14 atharṣayaḥ samudvignā devān gatvābruvan vacaḥ
agnināśāt kriyābhraṃśād bhrāntā lokās trayo 'naghāḥ
vidhadhvam atra yat kāryaṃ na syāt kālātyayo yathā 
15 atharṣayaś ca devāś ca brahmāṇam upagamya tu
agner āvedayañ śāpaṃ kriyāsaṃhāram eva ca 
16 bhṛguṇā vai mahābhāga śapto 'gniḥ kāraṇāntare
kathaṃ devamukho bhūtvā yajñabhāgāgrabhuk tathā
hutabhuk sarvalokeṣu sarvabhakṣatvam eṣyati 
17 śrutvā tu tad vacas teṣām agnim āhūya lokakṛt
uvāca vacanaṃ ślakṣṇaṃ bhūtabhāvanam avyayam 
18 lokānām iha sarveṣāṃ tvaṃ kartā cānta eva ca
tvaṃ dhārayasi lokāṃs trīn kriyāṇāṃ ca pravartakaḥ
sa tathā kuru lokeśa nocchidyeran kriyā yathā 
19 kasmād evaṃ vimūḍhas tvam īśvaraḥ san hutāśanaḥ
tvaṃ pavitraṃ yadā loke sarvabhūtagataś ca ha 
20 na tvaṃ sarvaśarīreṇa sarvabhakṣatvam eṣyasi
upādāne 'rciṣo yās te sarvaṃ dhakṣyanti tāḥ śikhin 
21 yathā sūryāṃśubhiḥ spṛṣṭaṃ sarvaṃ śuci vibhāvyate
tathā tvadarcirnirdagdhaṃ sarvaṃ śuci bhaviṣyati 
22 tad agne tvaṃ mahat tejaḥ svaprabhāvād vinirgatam
svatejasaiva taṃ śāpaṃ kuru satyam ṛṣer vibho
devānāṃ cātmano bhāgaṃ gṛhāṇa tvaṃ mukhe hutam 
23 evam astv iti taṃ vahniḥ pratyuvāca pitāmaham
jagāma śāsanaṃ kartuṃ devasya parameṣṭhinaḥ 
24 devarṣayaś ca muditās tato jagmur yathāgatam
ṛṣayaś ca yathāpūrvaṃ kriyāḥ sarvāḥ pracakrire 
25 divi devā mumudire bhūtasaṃghāś ca laukikāḥ
agniś ca paramāṃ prītim avāpa hatakalmaṣaḥ 
26 evam eṣa purāvṛtta itihāso 'gniśāpajaḥ
pulomasya vināśaś ca cyavanasya ca saṃbhavaḥ 

 

Book 1 Chapter 8 
1 sūta uvāca 
1 sa cāpi cyavano brahman bhārgavo 'janayat sutam
sukanyāyāṃ mahātmānaṃ pramatiṃ dīptatejasam 
2 pramatis tu ruruṃ nāma ghṛtācyāṃ samajījanat
ruruḥ pramadvarāyāṃ tu śunakaṃ samajījanat 
3 tasya brahman ruroḥ sarvaṃ caritaṃ bhūritejasaḥ
vistareṇa pravakṣyāmi tac chṛṇu tvam aśeṣataḥ 
4 ṛṣir āsīn mahān pūrvaṃ tapovidyāsamanvitaḥ
sthūlakeśa iti khyātaḥ sarvabhūtahite rataḥ 
5 etasminn eva kāle tu menakāyāṃ prajajñivān
gandharvarājo viprarṣe viśvāvasur iti śrutaḥ 
6 athāpsarā menakā sā taṃ garbhaṃ bhṛgunandana
utsasarja yathākālaṃ sthūlakeśāśramaṃ prati 
7 utsṛjya caiva taṃ garbhaṃ nadyās tīre jagāma ha
kanyām amaragarbhābhāṃ jvalantīm iva ca śriyā 
8 tāṃ dadarśa samutsṛṣṭāṃ nadītīre mahān ṛṣiḥ
sthūlakeśaḥ sa tejasvī vijane bandhuvarjitām 
9 sa tāṃ dṛṣṭvā tadā kanyāṃ sthūlakeśo dvijottamaḥ
jagrāhātha muniśreṣṭhaḥ kṛpāviṣṭaḥ pupoṣa ca
vavṛdhe sā varārohā tasyāśramapade śubhā 
10 pramadābhyo varā sā tu sarvarūpaguṇānvitā
tataḥ pramadvarety asyā nāma cakre mahān ṛṣiḥ 
11 tām āśramapade tasya rurur dṛṣṭvā pramadvarām
babhūva kila dharmātmā madanānugatātmavān 
12 pitaraṃ sakhibhiḥ so 'tha vācayām āsa bhārgavaḥ
pramatiś cābhyayāc chrutvā sthūlakeśaṃ yaśasvinam 
13 tataḥ prādāt pitā kanyāṃ rurave tāṃ pramadvarām
vivāhaṃ sthāpayitvāgre nakṣatre bhagadaivate 
14 tataḥ katipayāhasya vivāhe samupasthite
sakhībhiḥ krīḍatī sārdhaṃ sā kanyā varavarṇinī 
15 nāpaśyata prasuptaṃ vai bhujagaṃ tiryag āyatam
padā cainaṃ samākrāman mumūrṣuḥ kālacoditā 
16 sa tasyāḥ saṃpramattāyāś coditaḥ kāladharmaṇā
viṣopaliptān daśanān bhṛśam aṅge nyapātayat 
17 sā daṣṭā sahasā bhūmau patitā gatacetanā
vyasur aprekṣaṇīyāpi prekṣaṇīyatamākṛtiḥ 
18 prasuptevābhavac cāpi bhuvi sarpaviṣārditā
bhūyo manoharatarā babhūva tanumadhyamā 
19 dadarśa tāṃ pitā caiva te caivānye tapasvinaḥ
viceṣṭamānāṃ patitāṃ bhūtale padmavarcasam 
20 tataḥ sarve dvijavarāḥ samājagmuḥ kṛpānvitāḥ
svastyātreyo mahājānuḥ kuśikaḥ śaṅkhamekhalaḥ 
21 bhāradvājaḥ kauṇakutsa ārṣṭiṣeṇo 'tha gautamaḥ
pramatiḥ saha putreṇa tathānye vanavāsinaḥ 
22 tāṃ te kanyāṃ vyasuṃ dṛṣṭvā bhujagasya viṣārditām
ruruduḥ kṛpayāviṣṭā rurus tv ārto bahir yayau 

 

Book 1 Chapter 9 
1 sūta uvāca 
1 teṣu tatropaviṣṭeṣu brāhmaṇeṣu samantataḥ
ruruś cukrośa gahanaṃ vanaṃ gatvā suduḥkhitaḥ 
2 śokenābhihataḥ so 'tha vilapan karuṇaṃ bahu
abravīd vacanaṃ śocan priyāṃ cintya pramadvarām 
3 śete sā bhuvi tanvaṅgī mama śokavivardhinī
bāndhavānāṃ ca sarveṣāṃ kiṃ nu duḥkham ataḥ param 
4 yadi dattaṃ tapas taptaṃ guravo vā mayā yadi
samyag ārādhitās tena saṃjīvatu mama priyā 
5 yathā janmaprabhṛti vai yatātmāhaṃ dhṛtavrataḥ
pramadvarā tathādyaiva samuttiṣṭhatu bhāminī 
6 devadūta uvāca 
6 abhidhatse ha yad vācā ruro duḥkhena tan mṛṣā
na tu martyasya dharmātmann āyur asti gatāyuṣaḥ 
7 gatāyur eṣā kṛpaṇā gandharvāpsarasoḥ sutā
tasmāc choke manas tāta mā kṛthās tvaṃ kathaṃ cana 
8 upāyaś cātra vihitaḥ pūrvaṃ devair mahātmabhiḥ
taṃ yadīcchasi kartuṃ tvaṃ prāpsyasīmāṃ pramadvarām 
9 rurur uvāca 
9 ka upāyaḥ kṛto devair brūhi tattvena khecara
kariṣye taṃ tathā śrutvā trātum arhati māṃ bhavān 
10 devadūta uvāca 
10 āyuṣo 'rdhaṃ prayacchasva kanyāyai bhṛgunandana
evam utthāsyati ruro tava bhāryā pramadvarā 
11 rurur uvāca 
11 āyuṣo 'rdhaṃ prayacchāmi kanyāyai khecarottama
śṛṅgārarūpābharaṇā uttiṣṭhatu mama priyā 
12 sūta uvāca 
12 tato gandharvarājaś ca devadūtaś ca sattamau
dharmarājam upetyedaṃ vacanaṃ pratyabhāṣatām 
13 dharmarājāyuṣo 'rdhena ruror bhāryā pramadvarā
samuttiṣṭhatu kalyāṇī mṛtaiva yadi manyase 
14 dharmarāja uvāca 
14 pramadvarā ruror bhāryā devadūta yadīcchasi
uttiṣṭhatv āyuṣo 'rdhena ruror eva samanvitā 
15 sūta uvāca 
15 evam ukte tataḥ kanyā sodatiṣṭhat pramadvarā
ruros tasyāyuṣo 'rdhena supteva varavarṇinī 
16 etad dṛṣṭaṃ bhaviṣye hi ruror uttamatejasaḥ
āyuṣo 'tipravṛddhasya bhāryārthe 'rdhaṃ hrasatv iti 
17 tata iṣṭe 'hani tayoḥ pitarau cakratur mudā
vivāhaṃ tau ca remāte parasparahitaiṣiṇau 
18 sa labdhvā durlabhāṃ bhāryāṃ padmakiñjalkasaprabhām
vrataṃ cakre vināśāya jihmagānāṃ dhṛtavrataḥ 
19 sa dṛṣṭvā jihmagān sarvāṃs tīvrakopasamanvitaḥ
abhihanti yathāsannaṃ gṛhya praharaṇaṃ sadā 
20 sa kadā cid vanaṃ vipro rurur abhyāgaman mahat
śayānaṃ tatra cāpaśyaḍ ḍuṇḍubhaṃ vayasānvitam 
21 tata udyamya daṇḍaṃ sa kāladaṇḍopamaṃ tadā
abhyaghnad ruṣito vipras tam uvācātha ḍuṇḍubhaḥ 
22 nāparādhyāmi te kiṃ cid aham adya tapodhana
saṃrambhāt tat kimarthaṃ mām abhihaṃsi ruṣānvitaḥ 

 

Book 1 Chapter 10 
1 rurur uvāca 
1 mama prāṇasamā bhāryā daṣṭāsīd bhujagena ha
tatra me samayo ghora ātmanoraga vai kṛtaḥ 
2 hanyāṃ sadaiva bhujagaṃ yaṃ yaṃ paśyeyam ity uta
tato 'haṃ tvāṃ jighāṃsāmi jīvitena vimokṣyase 
3 ḍuṇḍubha uvāca 
3 anye te bhujagā vipra ye daśantīha mānavān
ḍuṇḍubhān ahigandhena na tvaṃ hiṃsitum arhasi 
4 ekānarthān pṛthagarthān ekaduḥkhān pṛthaksukhān
ḍuṇḍubhān dharmavid bhūtvā na tvaṃ hiṃsitum arhasi 
5 sūta uvāca 
5 iti śrutvā vacas tasya bhujagasya rurus tadā
nāvadhīd bhayasaṃvigna ṛṣiṃ matvātha ḍuṇḍubham 
6 uvāca cainaṃ bhagavān ruruḥ saṃśamayann iva
kāmayā bhujaga brūhi ko 'sīmāṃ vikriyāṃ gataḥ 
7 ḍuṇḍubha uvāca 
7 ahaṃ purā ruro nāmnā ṛṣir āsaṃ sahasrapāt
so 'haṃ śāpena viprasya bhujagatvam upāgataḥ 
8 rurur uvāca 
8 kimarthaṃ śaptavān kruddho dvijas tvāṃ bhujagottama
kiyantaṃ caiva kālaṃ te vapur etad bhaviṣyati